अहमादिर्हि देवानां महर्षीणां च सर्वशः।।10.2।।
अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् । पूर्वोत्तराध्यायेभ्यो अस्य भेदं, स्वस्मिन्नेकवाक्यतां च दर्शयन् एतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायसङ्गतत्वेन विवक्षुः तत्प्रतिपाद्यं तावदाह - आत्मेति ।। जीवेश्वरस्वरूपं साङ्ख्याख्यं इत्यर्थः । ज्ञानसाधनम् ।। आत्मज्ञानसाधनं योगाख्यम् । पूर्वत्र पूर्वस्मिन्नध्याये । न चैवं द्वितीयाध्यायस्यैक्यानुपपत्तिः । साधनस्यैव प्राचुर्यात् । प्रचुरेण च व्यपदेशात् । तथा च सप्तमादौ वक्ष्यति । साधनं प्राधान्येनोक्तम् अतीतैरध्यायैः इति । आत्मस्वरूपम् इत्यादि तु प्रकरणभेदप्रदर्शनायोक्तमिति ।
एतत्सङ्गतत्वेन तृतीयाध्यायार्थमाह - ज्ञानेति ।। योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावज्ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाsपि कर्मविध्यर्था इत्येकार्थता । तथाsपि प्रकरणभेदार्थं एवमुक्तम् । ज्ञानसाधनत्वेन इति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञात एव ।। बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह - कर्मण इति ।। आदिपदेन कृपणाः फलहेतवः (2-49) इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्पुपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् , यत्याश्रमविहितान् शमदमादीन् । अत्र कर्मणि किमिति नियोजयसि इत्येकः प्रश्नः । घोरे इति द्वितीयः इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् सर्व एते पुण्यलोका भवन्ति (छा. 2.2.16) इत्यादि । तथाsत्रापि हतो वा प्राप्स्यसि स्वर्गम् (2-27) इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । शान्तो दान्तः इत्युपक्रम्य आत्मानं पश्येत् (बृ. 6.4.24) इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्णणोsत्युत्तमम् इत्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे युध्यस्व भारत (2-18) इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इति नियोक्तव्यम् । ननु यद्धमपि कर्मबन्धं प्रहास्यसि (2-39) इत्युक्तत्वाद् ज्ञानार्थं भवतीति मतम्, तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यान्यकाम्यानि च । तत्र यः सकामः तं प्रति हतो वा (2-37) इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य कर्मण्येवाधिकारः (2-47) इत्युक्तम् । तत्र का व्यामिश्रता इति । तथाsपि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किञ्च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोsवर्जनीयाः । ततोsपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं सुखदुःखे समे कृत्वा (2-38) इत्युक्तम् । सत्यम् । तथाsपि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वाद् अन्वयं दर्शयन् किञ्चिद् व्याचष्टे - कर्मण इति ।। षष्ठीभ्रान्तिनिरासाय सकाशाद् इत्युक्तम् । बुद्धिः आत्मज्ञानम् । ज्यायसी प्रशस्ततरा ।
गीताभाष्यम्
हरिः ओम् । आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयते उत्तराध्याये । कर्मणो त्रानम् अत्युत्तमम् इत्यभिहितं भगवता दूरेण ह्यवरं कर्म (2-49) इत्यादौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह - ज्यायसीति । कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत् ते तव मता तत् तर्हि ।।
गीतातात्पर्यम्
हरिः ओम् । ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । दूरेण ह्यवरं कर्म इति प्रश्नबीजम् ।।
Notes