अर्जुनः वदति- हे कृष्ण, यावदहं कैः सह मया अस्मिन् रणसमुद्यमे योद्धव्यम् तान् योद्धुकामानवस्थितान् निरीक्ष्ये (तथा तावत् सेनयोरुभयोर्मध्ये मे रथं स्थापय)।
अर्जुन ने ऐसा कहा - हे श्रीकृष्ण, जिन को मेरे साथ इस रणाङ्गण मे युद्ध करना है उन्हे मै दैख सखू उस तरह मेरे रथको दोनो सेनाओं के बीच मे ठहराये ।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಶ್ರೀಕೃಷ್ಣನೇ, ಯಾರಿಗೆ ನನ್ನ ಜೊತೆ ಈ ರಣಾಂಗಣದಲ್ಲಿ ಯುದ್ಧವಾಡಬೇಕಿದೆ ಅಂಥವರನ್ನು ನೋಡಲು ಸಾಧ್ಯವಾಗುವಂತೆ (ರಥವನ್ನು ಸೇನೆಗಳ ಮಧ್ಯ ನಿಲ್ಲಿಸು).
అర్జునుడిట్లనె - శ్రీకృష్ణ, నాచే ఎవరు ఈ యుద్ధమునందు కదనమునాడుటకు నిల్చిరో వారందరిని చూచునటుల ( నా రథమును ఉభయ సేనల నడుమ నిలుపుము).
Tamil
Arjuna said - O Krishna, from where I could watch those, who would have to fight with me in this battle field (please station my Chariot between the two armies).
गीताविवृतिः
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes