अर्जुनः वदति- हे कृष्ण, हस्तात् गाण्डीवं स्रंसते (स्खलति) त्वक् चैव परिदह्यते अवस्थातुं न च शक्नोमि मे मनः भ्रमति इव च ।। १.३०।।
अर्जुन ने ऐसा कहा - हे श्रीकृष्ण, मेरे हाथ से गान्डीव धनुष किसक रहा हौ । मेरे त्वचा जल रहा हौ । मै ठहर नहि सकथा । मेरे मन भ्रामित हो रहा है ।।१.३०।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಶ್ರೀಕೃಷ್ಣನೇ, ಗಾಂಡೀವ ಧನ್ನುಸ್ಸು ನನ್ನ ಕೈಯಿಂದ ಜಾರುತ್ತಿದೆ, ನನ್ನ ಚರ್ಮವು ಸುಡುತ್ತಿದೆ, ನನ್ನ ಮನಸ್ಸು ಮೋಹವನ್ನು ಹೊಂದುತ್ತಿದೆ, ನನಗೆ ನಿಲ್ಲಲಾಗುತ್ತಿಲ್ಲ.
అర్జునుడిట్లనె - కృష్ణా, గాండీవము చేతినించి జారుచున్నది, చర్మము దహింపబడుచున్నది, నా మనస్సు మోహమును పొందుచున్నది. నేను నిలువజాలకున్నాను.
Tamil
Arjuna said - O Krishna, Gandiva bow is sliding from my hands, my skin is burning, my mind is getting disillusioned. I am not able to stand straight.
गीताविवृतिः
हरिः ओम् । धनुः हस्तात् पतति । त्वक्च परितस्तप्यत एव । अवस्थातुं च न शक्नोमि । मनश्च मे भ्रमतीव च ।।30।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes