सञ्जयः वदति- हे भारत, पार्थः तत्र उभयोः सेनयोः अपि स्थितान् पितृृन् अथ पितामहान् आचार्यान् मातुलान् भ्रातृृन् पौत्रान् तथा सखीन् श्वसुरान् सुहृदश्चैव अपश्यत् ।। १.२५।।
सञ्जय ने ऐसा कहा - हे राजन्, पार्थने रणभूमीमे दोनो सेनाओं मे स्थित पित्र, पितामह, आचार्य, मातुल, भ्रातृ, पौत्र तथा मित्र, श्वशुर और सुहृदोंको देखा ।।१.२५।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಅರ್ಜುನನು ರಣಭೂಮಿಯಲ್ಲಿ ಉಭಯಸೇನೆಯಲ್ಲಿರುವ ಪಿತೃ, ಪಿತಾಮಹ, ಆಚಾರ್ಯ, ಮಾತುಲ, ಭಾತೃ, ಪೌತ್ರರು ಮತ್ತು ಮಿತ್ರರು, ಮಾವಂದಿರು, ಸಹೃಜ್ಜನರು ಇವರನ್ನೆಲ್ಲ ನೋಡಿದನು.
సంజయుడిట్లనె - రాజా, అర్జునుండు రణభూమిలో ఉభయసేనలయందు నిల్చిన పితృ, పితామహ, ఆచార్య, మాతుల, భ్రాతృ మఱియు మిత్రులను, శ్వసురులను, బంధువులను చూచెను.
Tamil
Sanjaya said - O King, Arjuna witnessed his Fathers, Grand Fathers, Acharyas, Uncles, Brothers and Friends, fathers-in-law and other dear ones in the battle field.
गीताविवृतिः
हरिः ओम् । तत्रेत्यस्य विवरणं सेनयोरुभयोरिति । तथेति समुच्चये ।।26।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes