हे कौन्तेय । शब्दस्पर्शादिविषयाणां श्रोत्रादिभिः सह सम्बन्धाः एव सुगन्धसुरससुरूपसुस्पर्शसुशब्दविषयकसाक्षात्काररूपानुभवजननद्वारा आत्मनः सुखप्रदाः अनिष्टगन्धरसादिविषयकसाक्षात्कारजननद्वारा दुःखप्रदाः किम्? न । यतः ते अभिमानेन जायन्ते । अभिमानत्यागेन तान् विफलीकुरु ।
श्रीकृष्ण कहते है - हे अर्जुन, इन्द्रियोका संपर्क ही सुखुदुःखोका कारण होगा ऐसा तुम ने जाना क्या । ऐसा नहि बल्कि अभिमान से हि वे होतेहै. अभिमान को दूर कर के उन को विफल करो
ಶ್ರೀಕೃಷ್ಣನು ಹೇಳಿದನು - ಹೇ ಕೌಂತೇಯ, ಇಂದ್ರಿಯಗಳಿಗಾಗುವ ವಿಷಯಗಳ ಸಂಬಂಧಮಾತ್ರದಿಂದ ಸುಖದುಃಖಾದಿಗಳು ಬರುವವು ಎಂದು ನೀನು ತಿಳಿದಿದ್ದಿಯಾ , ಅದು ಸರಿಯಲ್ಲ ಏಕೆಂದರ - ಅಭಿಮಾನ ಇರುವವರಿಗೆ ಮಾತ್ರ ಸುಖದುಃಖಾದಿಗಳು. ಆದ್ದರಿಂದ ಅಭಿಮಾನಮವನ್ನು ತೊರೆದು ಆ ಸುಖದುಃಖಾದಿಗಳನ್ನು ವಿಫಲಗೊಳಿಸು.
అర్జున, శబ్జస్పర్శాదివిషయముల శ్రోత్రాది-ఇంద్రియములతో సంయోగ,వియోగరూపమైన సంబంధాలే నీకు సుఖదుఃఖములను కలగిస్తాయి అని అన్నుకున్నావా. అది అపాద్ధం. ఆ సుఖదుఃఖాలు అభిమానముతోనే జనిస్తాయి. అటువంటి అభిమానమును త్యజించి దాని ఫలంతో ఒస్తున్న సుఖదుఃఖాలను విఫలం చేయుము.
Tamil
Sri Krishna said - O Son of Kunti, do you think only the contact of the objects is the cause for the joys and sorrows? Actually it is the attachment towards the objet (Abhimana) that is the cause of pain & pleasure. So, get rid of the attachment .and make them futile..
सत्यमेव तत्सर्वं भवदुक्तं । उक्तविधया आत्महानेरभावात्, देहहानावपि समीचीनदेहान्तररूपप्रतिनिधिलाभात् बान्धवानां हानिः भविष्यतीति धिया शोको न युक्त इति । तथापि तन्मृतौ ममैव सुखहानिर्दुःखप्राप्तिश्च स्यात् । तद्देहदर्शनस्पर्शसम्भाषणादेः सुखहेतोरभावात् । छेदभेदादिना विकृततद्देहदर्शनस्य दुःखहेतोर्भावादित्यत आङ । मात्रेति । मीयन्त इति मात्राः । माङ् माने इत्यतः कर्मणि त्रप्रतत्ययः । स्त्रीत्वं शब्दस्वाभाव्यात् । ज्ञानरूपाः गन्धरसरूपस्पर्शशब्दाः सेषां स्पर्शाः सम्बन्धाः । शीतोष्णशब्दौ शीतोष्णस्पर्शवाचकौ लक्षणया गन्धरूपस्पर्शशब्दाख्यसर्वविषयपरौ भूत्वा तदनुभवलक्षकौ । लाक्षणिककृत्यमग्रे व्यक्तम् । गन्धरसरूपस्पर्शशब्दाख्यविषयाणां घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपेन्द्रियैः यथाक्रमं ये सन्निकर्षास्ते मात्रास्पर्शाः, शीतोष्णसुखदुःखदाः । सुगन्धसुरससुरूपसुस्पर्शसुशब्दविषयकसाक्षात्काररूपानुभवजननद्वारा आत्मनः सुखप्रदाः ।अनिष्टगन्धरसादिविषयकसाक्षात्कारजननद्वारा दुःखप्रदाः । तेषां मृतौ च तन्निमित्तसुखदुःखहानिप्राप्ती भवत इति किल कौन्तेय तवाशय इति पार्थहार्दमनूद्य भगवान् कृष्णः काकुस्वरशिरस्कतुशब्देनावधारणार्थकेन निराचष्टे । हे कौन्तेय मात्रास्पर्शाः एव गन्धादिविषयेन्दियसन्निकर्षा एव इष्टानिष्टस्वस्वविषयसाक्षात्कारद्वारा सुखदुःखदा किमिति काकुस्वरेणाक्षेपः । केवलं तन्मात्राः एव न भवन्ति । किन्तु विषयेषु शोभनाध्यासनिमित्तस्नेहरूपेण वा अरित्वादिभअरमहेतुकद्वेषरूपेण वा देहेन्द्रियान्तःकरणेषु ममतातिशयहेतुकाविवेकरूपेण वा अभिमानेन सहिता तथेत्यर्थः । कुत एवं? तन्मात्रा एऴ स्वस्वविषयानुभवद्वारा सुखदुःखहेतवो भवन्त्वित्यत आह आगमेति – यत इति शेषो वा , हेतुगर्भविशेषणं वा । एतच्चागमापायित्वं शीतोष्णसुखदुःखदाः मात्रास्पर्शाः आगमापायिन इत्येवं स्वस्वविषयकधीद्वारा सुखदुःखविशिष्टमात्रास्पर्शानां विशेषणम् , (सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद्विशेषणमुपसङ्क्र्रामत ) इति न्यायात् , मात्रास्पर्शानां स्वस्वविषयकधीद्वारा यत्सुखदुःखत्वं तस्यागमापायित्वादिति सुखादिदत्वरूपविशेषणमुपसङ्क्रामति ।सुप्त्यादौ श्रीचन्दनाग्निकणादिशीतोष्णस्पर्शादिसम्बन्धे अविनाभूतमनस्सम्बन्धत्मसन्निकृष्टत्वगिन्द्रियस्य सत्वेपि स्वविषयानुभवद्वारा सुखदुःखादित्वस्य अदर्शनात् जाग्रद्दशायां अभिमानसत्वे एव तद्दर्शनात् , अन्वयव्यतिरेकाभ्यां अभिमानसहिता एऴ मात्रास्पर्शाः स्वस्वविषयकधीद्वारा सुखदुःखादिदाः , न तु केवला इति भावः । सुप्तौ अन्येन्द्रियाणां उपरमेपि त्वगिन्द्रियस्य नोपरमः । तस्य तदापि विषयसन्निकर्षोस्तीति ज्ञापनायैव इतरविषयलाक्षणिकशीतोष्णपदप्रयोगः । आगमापायित्वं चात्र गङ्गोदकस्यैव प्रवाहतो नित्यत्वेपि व्यक्तिस्वरूपेणानित्यत्वं न विवक्षितम् । मात्रास्पर्शानां सुखादिदत्वे तदयोगात् तदयोगात् । तथात्वे सुप्र्त्यादौ सत्वेनाभिमानस्य प्रकृतान्यव्यतिरेकोक्त्ययोगात् । अर्जुनस्य अभिमाननिवर्तनबोधानुपयोगाच्च । किन्तु किंशुककुसुमानामिव प्रवाहतोपि विच्छिद्यमानत्वम् । सुप्तिमूर्छासम्प्रज्ञातसमाधिषु विच्छेदेन प्रवाहविच्छेदसम्भवात् । तस्य प्रकृतोपयोगाच्चेति भावेन आगमापायित्वं व्यनक्ति – अनित्या इति शीतोष्णसुखदुःखदा मात्रास्पर्शा अनित्याः प्रवाहतोपि अनित्याः । तेषआं सुखादिदत्वं प्रवाहतोप्यनित्यं यतोन्वयव्यतिरेकेभ्यां अभिमानयुता एव सुखादिदा इत्यर्थः । अत इति शेषः । अभिमानहीनमात्रास्पर्शानां सुखादिदत्वाभावात् अभिमानत्यागेन तान्मात्रास्पर्शान्स्तितिक्षस्व विफलीकुरु । सुखदुःखादिदा यथा न भवन्ति तथा कुरु । न ह्यभिमानं विना कृतो मात्रास्पर्शरूपः सामग्र्यैकदेश- सुखादिदाने शक्तो भवतीति भावः ।।14।।
प्रमेयदीपिका
हरिः ओम् ।
प्रकारान्तरेण शोकं शङ्कते तथापी ति। यद्यपि बान्धवादीनां हानिर्भविष्यतीति धिया न शोको युक्तः उक्तविधयात्महानेरभावात्। देहहानावपि प्रतिनिधिलाभात्। तथापि तन्मरणे ममैव सुखहानिदुःखावाप्तिश्च भविष्यतीति धिया मे शोकः समुत्पतितः। कथम् तद्दर्शनाभावा दिना। तदिति बान्धवादिपरामर्शः। आदिपदेन विकृततद्दर्शनं च गृह्यते। प्रेमास्पदानां हि दर्शनस्पर्शनालापादिकं सुखहेतुः। तेषु मृतेषु तद्दर्शनाद्यभावात्सुखहानिः। तथा तेषां छेदभेदादिदर्शनेन दुःखावाप्तिश्चेति एतन्निषेधपूर्वकं श्लोकमवतारयति नेति । मीयन्ते विषया यैरिति मात्रा इन्द्रियाणि इति व्याख्यानमसत्। पुराणादौ मात्राशब्दस्य विषये रूढत्वादित्याशयवान् व्याचष्टे मीयन्त इति। ननु गन्धरसरूपस्पर्शशब्दा विषयाः। अतो भिन्नपदत्वे द्वन्द्वे वा स्पर्शानां विषयान्तर्गतानां पुनरुक्तिर्व्यर्थेत्यत आह तेषा मिति विषयाणाम्। तथाप्यनुपपत्तिः। विषयाणां स्पर्शाभावांदित्यत आह सम्बन्धा इति। एवं तर्हि किं षष्ठीसमासपरिग्रहणेन भिन्नपदत्त्वादावपि दोषाभावादित्यतो वाक्यं योजयति त एवे ति। तुशब्दार्थ एवेति। नहि विषयाणां सम्बन्धानां च पृथगेतत्कार्यं सम्भवतीति भावः। ननु शीतोष्णशब्दौ विषयविशेषवचनौ तत्कथं विषयसम्बन्धा विषयविशेषं दद्युः कथं च साक्षात्सुखदुःखे कश्च प्रतिसम्बन्धी कस्मै ददतीत्यत आह देहे इति। देहशब्देनात्रेन्द्रियाणि लक्ष्यन्ते। अनेन शीतोष्णशब्दौ सकलविषयोपलक्षकौ। विषयोक्त्या च तत्साक्षात्कारो लक्ष्यते इति लक्षितलक्षणेयम्। अनुभवद्वारैव सुखदुःखादानम्। प्रतिसम्बन्धी देहः। दानं च आत्मन इत्युक्तं भवति। एतेन लौकिकी प्रतीतिरर्जुनेन शङ्किताऽनूद्यते। तत्तद्विषयाणां तैस्तैरिन्द्रियैर्ये ये सन्निकर्षास्तैस्तस्तत्तद्विषयसाक्षात्कारा भवन्ति तत्रेष्टविषयसाक्षात्कारात्सुखं भवति अनिष्टविषयसाक्षात्कारात् दुःखं भवतीति।
भवेदेवं ततः किं प्रकृतशङ्काया इत्यतस्तुशब्दात्परया काक्वा सिद्धमर्थमाह न ही ति। स्वत इति। विषयेन्द्रियेनन्निकर्षमात्रेण। दुःखादि रिति विषयसाक्षात्कारः सुखदुःखे च। अनेन मात्रास्पर्शा एव केवलाः किं शीतोष्णसुखदुःखदाः नहि किन्नामाभिमानसहिताः इत्युक्तं भवति। अभिमानो नामात्र विषयेषु शोभनत्वाध्यासनिमित्तस्नेहः। अरित्वादिभ्रमनिमित्तो द्वेषश्च शरीरेन्द्रियान्तःकरणेषु ममतातिशयहेतुकोऽविवेक इत्यादि। विषयेन्द्रियसन्निकर्षा एव ज्ञानस्य सुखदुःखयोश्च कारणं कुतो न स्युः येनाभिमानोऽधिकः कारणसामग्र्यां निवेश्यत इति शङ्कापूर्वकमुत्तरपादं व्याचष्टे कुत इति। ननु कथमिदं लभ्यते यत इत्यध्याहारादिति ब्रूमः प्रयोजनान्तराभावाद्धेत्वर्थगर्भत्वेन वा।सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः इति न्यायात्। शीतोष्णसुखदुःखदत्वविशिष्टानां मात्रास्पर्शानामिदं विशेषणं भवच्छीतोष्णसुखदुःखदत्वमुपसङ्क्रामति। मात्रास्पर्शानां शीतोष्णसुखदुःखदत्वं यत्तस्यागमापायित्वादित्यर्थः। अनेन कथमुक्तशङ्कापरिहार इत्यतोऽतिप्रसङ्गमुखेन व्याचष्टे यदी ति। मात्रास्पर्शा यदि स्वतः स्वयमेवाभिमानमनपेक्ष्यात्मनः शीतोष्णसुखदुःखदाः स्युः तर्हि सुप्तावपि स्युः । नहि कारणसामग्री कार्यं व्यभिचरतीत्यर्थः। नच वाच्यं सुप्तौ विषयेन्द्रियसम्बन्धा एव न सन्तीति स्पर्शत्वगिन्द्रियसम्बन्धस्यावर्जनीयत्वात्। अतएव शीतोष्णग्रहणं कृतम्। एतेनेन्द्रियमनस्सन्निकर्षाभावोऽपि प्रत्युक्तः। न चात्मनः सन्निकर्षाभावः मनसः कदाप्यात्मवियोगाभावस्य वक्ष्यमाणत्वात्। अतिप्रसङ्गस्य विपर्यये पर्यवसानं वदन्साक्षादर्थं दर्शयति अत इति। अतो मात्रास्पर्शा नात्मनः स्वतः स्वयमेव केवलाः शीतोष्णसुखदुःखदा भवन्तीति सम्बन्धः। अत इत्युक्तस्य विवरणं यतस्तन्निमित्ता एवेति। तदित्यभिमानपरामर्शः। तेन निमित्तेन सहिता एव शीतोष्णसुखदुःखदा यत इत्यर्थः। तत्कुत इत्यत उक्तं मात्रे ति। मात्रास्पर्शा जाग्रत्स्वप्नयोरभिमानवतोरेव ते तथाविधाः शीतोष्णसुखदुःखदाः सन्तः सम्भवन्ति। नान्यदा अभिमानरहिते सुप्त्यादाविति मात्रास्पर्शानां शीतोष्णसुखदुःखदत्वस्याभिमानान्वयव्यतिरेकानुविधायित्वादित्यर्थः।न चाभिमानहीनेऽपि ज्ञानोत्पत्तिस्तृणादौ दृश्यते सत्यं सुखदुःखहेतुभूतज्ञानमत्राधिकृतमित्यदोष इति। इतश्चाभिमान एवात्मन उपप्लव इत्याह आत्मनश्चे ति। अत्र तैरिति ज्ञानसुखदुःखपरामर्शः। आत्मनो ज्ञानादिभिः सम्बन्धो नास्ति तेषां मनोवृत्तित्वात्। तथा चान्यगतधर्माः कथमन्यस्य विक्रियाहेतवो विनाभिमानात्। प्रसिद्धं च स्वाभिमतगृहदाहो देवदत्तं दुःखीकरोतीति। ज्ञानादिभिरात्मनः सम्बन्धाभावे कथमुक्तं शीतोष्णाद्यनुभव आत्मन इत्यादीत्यत उक्तम् विषये ति। मनोवृत्तिरूपाणि ज्ञानादीनि विषयभूतानि। आत्मा च विषयी साक्षिचैतन्यस्य तद्विषयत्वात्। एतमेव सम्बन्धमभिप्रेत्यात्मनो ज्ञानमित्यादिव्यवहारः। उपलक्षणं चैतत्। ईश्वराधीनं स्वामित्वमपि ग्राह्यं तादात्म्यसमवायिनिरासे तात्पर्यात्।
नन्वभिमानसहितानामेव मात्रास्पर्शानां ज्ञानादिहेतुत्वं न केवलानामित्युपपादितमेतत् ततो नित्या इति व्यर्थमिति चेत् न आगमापायित्वस्यैवानेन व्याख्यानात् व्याख्यानेऽपि किं प्रयोजनमित्यत आह नचे ति। आगमापायिशब्दो द्वयोः प्रयुज्यते यत्प्रवाहरूपेण नित्यं व्यक्तिरूपेणानित्यं यथा गङ्गोदकं तदेकमागमापायीत्युच्यते। यस्य तु प्रवाहोऽपि छिद्यते यथा किंशुककुसुमानां तदपरमिति। तत्रागमापायिशब्दादुभयप्रतीतौ आगमापायित्वेऽप्यागमापायिशब्दार्थोऽपि यत्प्रवाहरूपेण नित्यत्वं तदत्र विवक्षितं नास्ति न भवति। मात्रास्पर्शानां शीतोष्णसुखदुःखदत्वे सम्भवात् प्रकृतानुपयोगाच्च। किन्तु द्वितीयमेव सुप्त्यादावभावेन सम्भवादुक्तरीत्या प्रकृतोपयोगाच्च इत्येतदनित्या इत्यनेनाह भगवानित्यर्थः। प्रलयो मूर्छा। आदिपदेनासम्प्रज्ञातसमाधेर्ग्रहणम्। नन्वनित्यपदमनेकार्थमेव सत्यम् तथापि पुनः प्रयत्नाद्यालोचनादेतत्सिद्धिः। एतदपि विशेषणोपसङ्क्रान्तं विशेषणम्। आगामिव्याख्यानमपेक्ष्य भाष्यकृताऽयमर्थः प्रागुपन्यस्त इति ज्ञेयम्। उक्तमर्थं पिण्डीकृत्योपसंहरति अत इति। उक्तप्रकारेण देहादावात्मनो ममैत इत्यादिभ्रम एव भ्रमसहिता एव मात्रास्पर्शा इत्यर्थः। ततः किमित्यतश्चतुर्थपदं व्याख्यातुमुपोद्धातमाह अत इति। तद्विसुक्तस्य भ्रमविमुक्तस्य बन्धुमरणादिदुःखं यत्प्राक् शङ्कितं न हि सामग्रीकार्यमेकदेशेन भवतीति भावः। ततः किमित्यतश्चतुर्थपादं व्याख्यातिं अत इति। तितिक्षस्व विफलीकुर्विति भावः। ननु तानिति मात्रास्पर्शानां परामर्शो युक्तः तत्कथं शीतोष्णादीनित्युक्तम् मैवम्। शीतोष्णहेतूनां मात्रास्पर्शानामेव तच्छब्देनोपलक्षणात्।
गीताभाष्यम्
हरिः ओम् ।।
तथापि तद्दर्शनाभाविदना शोक इति चेत् न इत्याह मात्रास्पर्शा इति। मीयन्त इति मात्रा विषयाः तेषां स्पर्शाः सम्बन्धाः त एव शीतोष्णसुखदुःखदाः। देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे।
न ह्यात्मनः स्वतो दुःखादिः सम्भवति। कुतः आगमापायित्वात्। यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः। अतो यतो ते मात्रास्पर्शा जाग्रदादावेव सन्ति नान्यदेति तदन्वव्यतिरेकित्वात्तन्निमित्ता एव नात्मनः स्वतः। आत्मनश्च तैर्विषयविषयीभावादन्यः सम्बन्धो नास्ति।
न चागमापायित्वेऽपि प्रवाहरूपेणाऽपि नित्यत्वमस्ति सुप्तिप्रलयादावभावादित्याह अनित्या इति। अत आत्मनो देहाद्यात्प्रभ्रम एव दुःखकारणम्। अतस्तद्विमुक्तस्य बन्धुमरणादौ दुःखं न भवति। अतोऽभिमानं परित्यज्य तान् शीतोष्णादींस्तितिक्षस्व।
गीतातात्पर्यम्
हरिः ओम् ।
तददर्शनादिनिमित्तं सोढव्यमित्याह - मात्रास्पर्शा इति । विषयसम्बन्धाः ॥ १४ ॥
Notes