दुर्योधनः वदति- हे आचार्य, अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः एते सर्वे नानाशस्त्रप्रहरणाः युद्धविशारदाः ।।१.९।।
दुर्योधन ने ऐसा कहा - हे आचार्य, ये और अन्य अनेक शूर मेरे लिये अपने जीवन को त्याग् कर युद्धभूमि मे स्थित है । ये सब विविधशस्त्रकुशल और युद्धनिपुण है. ।।१.९।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಹಿಂದೆ ಹೇಳಿದವರಲ್ಲದೇ ಇನ್ನಿತರ ಅನೇಕ ಶೂರರು ನನ್ನ ಸಲುವಾಗಿ ಪ್ರಾಣವನ್ನು ಪಣಕ್ಕಿಟ್ಟು ನಿಂತಿರುವರು. ಅವರೆಲ್ಲರು ಅನೇಕ ಶಸ್ತ್ರಗಳನ್ನು ಪ್ರಯೋಗ ಮಾಡುವುದರಲ್ಲಿ ನಿಪುಣರು ಯುದ್ಧವಿಶಾರದರೂ ಆಗಿರುವರು.
దుర్యోధనుడిట్లనె - ఆచార్య, వీరే కాక అనేక శూరులు నాకొరకు ప్రాణములను లెక్కింపక నిల్చియున్నారు. వారు అనేక శస్త్రములను ప్రయోగించుటలో కుశలులు యుద్ధవిశారదలు.
Tamil
Duryodhana said - O Acharya, there are several other brave warriors who have dedicated their lives to my cause, all adept in weaponry and warfare. .
गीताविवृतिः
हरिः ओम् ।
शूरा एविति वा मदर्थ एवेति वा अवधारणासमन्वयः । त्यक्तजीविताः प्राणत्यागे कृतनिश्चयाः इत्यर्थः । प्रह्रियन्ते एभिरिति प्रहराणानि अस्त्राणि । नानाविधानि शस्त्रामि येषां ते नानाशस्त्रप्रहरणाः । युद्धविशारदाः युद्धकुशलाः ।।9।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes