धृतराष्ट्रः सञ्जयं पृच्छति । हे सञ्जय- मत्पुत्राः पाण्डुपुत्राश्च धर्मभूमौ कुरुक्षेत्रे योद्धुमिच्छन्तः मिलिताः सन्तः किं कृतवन्तः इति ।
धृतराष्ट्र पूछते है - हे संजय , मेरे पुत्र और पाण्डु के पुत्र धर्मभूमि कुरुक्षेत्र मे युद्ध के लिये आपस मे मिलकर क्या किया ।
ದುರ್ಯೋಧನನು ಕೇಳಿದನು -ಸಂಜಯ! ನನ್ನ ಮಕ್ಕಳು ಪಾಂಡವರು ಸಹ ಧರ್ಮಭೂಮಿಯಾದ ಕುರುಕ್ಷೇತ್ರದಲ್ಲಿ ಯುದ್ಧಕ್ಕಾಗಿ ಸೇರಿದವರಾಗಿ ಎನನ್ನು ಮಾಡಿದರು?
ధ్రుతరాష్ట్రుడిట్లనె - ఓ సంజయ, నా పుత్రులైన దుర్యోధనాదులు , పాండుపుత్రులైన యుధిష్ఠిరాదులు ధర్మభూమియైన కృరుక్షేత్రమునందు యుద్ధోన్ముఖులై ఏమి చేసితిరి?
श्री ஶ்ரீ ஹரி: ௐம்
திருதராஷ்டிரன் கேட்டான் - ஸஞ்ஜயா! , தர்ம்ஸாதன போர் பூமியான குருக்ஷேத்திரத்தில், யுத்தம் செய்ய விரும்பி கூடிய பிறகு, என்னுடைய புதல்வர்களும் பாண்டுவின் புதல்வர்களும் என்ன செய்தார்கள்?
Dhritarashtra asked - O Sanjaya, In the righteous battle-field Kurukshetra, what did my sons and the sons of Pandu do, after having assembled with a desire to wage a war?
गीताविवृतिः
हरिः ओम् । तत्र भगवता अर्जुनबोधने प्रसक्तिं दर्शयितुं कतिपयश्लोकाधिकाध्यायमारभते । भगवतः सारथ्यादिना पाण्डवानां भगवत्कृपाविषयकत्वं सर्वलोकसाक्षिकमपि सर्वप्रकारेणान्धत्वात् अजानन् धृतराष्ट्रः स्वपुत्राणां विजयविविदिषया मत्पुत्राः पाण्डुपुत्राश्च धर्मभूमौ कुरुक्षेत्रे योद्धुमिच्छन्तो मिलिताः सन्तः किं कृतवन्तः इति सञ्जयं पप्रच्छ ।।1।।
प्रमेयदीपिका
--
गीताभाष्यम्
देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ।।
गीतातात्पर्यम्
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।
Notes