सञ्जयः वदति - हे राजन् , ततश्च शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । स शब्दः तुमुलः अभवत् ।।१.१.३।।
सञ्जय ने कहा - उस के पश्चात् शङ्ख, भेरी, पणव, आनक, गोमुख आदि एकसाथ हि बजने लगे । वो शब्द सब जग व्याप्त हुवा ।।१.१३।।
ಸಂಜಯ ಹೇಳಿದನು - ನಂತರ, ಶಂಖ, ಭೇರೀ, ಪಣವ, ಆನಕ, ಗೋಮುಖ ಒಟ್ಟಿಗೆ ಮೊಳಗಿದವು. ಆ ಶಬ್ದವು ಎಲ್ಲೆಡೆ ವ್ಯಾಪ್ತವಾಯಿತು.
సంజయుడిట్లనె - అనంతరము శంఖము, భేరీ, పణవం, ఆనకం, గోముఖము అన్నియు ఏకకాలమున ప్రతిధ్వనించినవి.
Tamil
Sanjaya said - O king, after that, Conches, Drums, tabors and blow horns blared forth at once; and the sound filled all directions.
गीताविवृतिः
हरिः ओम् । ततः तच्छङ्खध्वानानन्तरं पणवानकगोमुखाः वाद्यविशेषाः सहसैव युगपदेव । तुमुलः सर्वत्र परिपूर्णोभवत् ।।13।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes