सञ्जयः वदति- हे राजन्, ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ पदध्मतुः इति। ।।१.१४।।
संजय ने ऐसा कहा - हे राजन्, पश्चात् श्वेत घोडों से युक्त बडा रथमे स्थित माधव तथा अर्जुन इन दोनों ने दिव्य शङ्ख को फूका ।।१.१४।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ನಂತರ ಶ್ವೇತ ವರ್ಣದ ಕುದುರೆಗಳಿಂದ ಯುಕ್ತವಾದ ದೊಡ್ಡ ರಥದಲ್ಲಿ ಇರುವ ಕೃಷ್ಣಾರ್ಜುನರು ದಿವ್ಯವಾದ ಶಂಖಗಳನ್ನು ಪೂರಿಸಿದರು.
సంజయుడిట్లనె - రాజా, తదనంతరము, శ్వేత హయములచే కూర్చిన బృహదాకారముగల రథముపై కృష్ణార్జునులు నిల్చి దివ్యమైన శంఖములను పూరించితిరి.
Tamil
Sanjaya said - O King, riding a mighty chariot drawn by white horses, Krishna and Arjuna blew their divine conchs.
गीताविवृतिः
हरिः ओम् । ततः तेषां घोषानन्तरं श्वेतहयैः शुक्लवर्णाश्वैः युक्ते स्यन्दने रथे पाण्डवः अर्जुनः । स्थितावेव इत्यन्वयः ।।14।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes