अर्जुनः वदति- हे केशव, येषां अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः ।।१.३३।।
अर्जुन ने ऐसा कहा - हे केशव, जिन के लिये हम ने राज्य भोग और सुखोंको चाहा है वे सब् प्राण और धन को त्याग के युद्ध मे खडे है।।१.३।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣನೆ, ನಾವು ಯಾರಿಗೋಸ್ಕರ ರಾಜ್ಯವನ್ನು ಭೋಗಗಳನ್ನು ಸುಖವನ್ನು ಅಪೇಕ್ಷಿಸಿದೆವೆಯೋ ಅವರು ಈಗ ಪ್ರಾಣಗಳನ್ನು ಧನವನ್ನೂ ಬಿಟ್ಟು ಯುದ್ಧಕ್ಕೆ ಸನ್ನದ್ಧವಾಗಿದ್ದಾರೆ.
అర్జునుడిట్లనె - కేశవా, మనము ఎవ్వారికోసము రాజ్యమును, భోగములను, సుఖమును అపేక్షించుచుంటిమో వారే తమ ప్రాణములను ధనములను త్యజించి యుద్ధమునకై సన్నద్ధులైయున్నారు.
Tamil
Arjuna said - O Keshava, for whose sake we are desiring the kingdom, bounties and pleasures, they themselves are standing in the battle ground prepared to forsake their lives and riches.
गीताविवृतिः
हरिः ओम् । येषामर्थे प्रयोजननिमित्तं राज्याद्यपेक्षितं नः अस्माकम्। त इमे बान्धवाः प्राणान् धनानि च त्यक्त्वा युद्धे व्यवस्थिताः ।।33।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes