सञ्जयः वदति- हे राजन्, कुरुवृद्धः प्रतापवान् पितामहः तस्य हर्षं जनयितुं उच्चैः सिंहनादं विनद्य शङ्खं दध्मौ। ।।१.१२।।
सञ्जय ने कहा - हे राजन्, कुरुवृद्ध प्रतापवान् पितामह भीष्म ने धुर्योधन को हर्षोल्लासित करनेके लिये भीकर सिंहनाद किया और शङखनाद किया ।।१.१२।।
ಸಂಯಜನು ಹೇಳಿದನು - ರಾಜನೇ, ಕುರುವೃದ್ಧನು ಪ್ರತಾಪಿಯು ಆದ ಭೀಷ್ಮಪಿತಾಮಹನು ದುರ್ಯೋಧನನ್ನು ಹುರಿತುಂಬಿಸಲು ಭೀಕರ ಸಿಂಹನಾದವನ್ನು ಮಾಡಿ ಶಂಖವನ್ನು ಊದಿದನು.
సంజయుడిట్లనె - రాజా, కురువృద్ధుడు ప్రతాపియు ఐన భీష్మపితామహుడు దుర్యోధనునికి సంతోషముకలిగించుటకై భీకర సింహనాదమును గావించి శంఖనాదమును చేసెను.
Tamil
Sanyaja said - O king, to make Duryodhana happy, the valorous Grandsire Bhishma gave a resounding war cry and blew his conch.
गीताविवृतिः
हरिः ओम् । एवं विषादिनस्तस्य दुर्योधनस्य हर्षं सञ्जनयन् जनियितुं । लक्षणहेत्वोः क्रियाया इति हेतौ शत्रन्तम् । प्रतापवान् कुरुवृद्धः पितामहो भीष्मः सिंहनादं उच्चैर्व्यनद्य शङ्खं दध्मौ । ध्मा शब्दे ।।12।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes