अर्जुनः वदति - हे जनार्दन, कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् । ।।1.39।।
अर्जुन ने कहा - हे जनार्दन, कुलक्षय से होने वाले अनर्थ को देखते रहने पर भी इस घोर पाप करने से दूर रहना हमको क्यू न सूजे ।।1.4।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ, ಕುಲಕ್ಷಯ ಧಿಂದ ಆಗುವ ಅನರ್ಥವನ್ನು ನೋಡುತ್ತಲಿದ್ದರು, ನಾವು ಈ ಪಾಪ ದಿಂದ ದೂರವಿರುವುದನ್ನು ಯಾಕೆ ತಿಳಿಯಬಾರದು.
అర్జునుడిట్లనె - జనార్దన, కులక్షయముచే కల్గు దోషములను చూచుచున్ననూ మనము ఈ పాపమునుండి దూరముండవలెనని ఎందులకు తెలియకున్నాము.
Tamil
Arjuna said - O Janardana, How do we not stay away after fully knowing the sin accrued by destroying the clan.
गीताविवृतिः
हरिः ओम् । तथापि हे जनार्दन जननरहितसंसारार्दनकुलक्षयकृतं दोषं प्रपश्यद्भिरस्माभिः अस्माद्दोषान्निर्वर्तितुं कथं न ज्ञेयम् ।।39।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes