अर्जुनः वदति- हे जनार्दन, यद्यपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं न पश्यन्ति । ।।1.38।।
अर्जुन ने ऐसा कहा - हे जनार्दन, लोभ से अन्ध इन कौरव कुलक्षय का दोष और मित्रद्रोह से होने वाले पातक को नहि देखरहे है ।।1.38।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ, ಯದ್ಯಪಿ ಕುಲಕ್ಷಯದಿಂದ ಆಗುವು ದೋಷವನ್ನು ಮಿತ್ರದ್ರೋಹದಿಂದ ಆಗುವ ಪಾತಕವನ್ನು ಲೋಭದಿಂದ ಮುಚ್ಚಿದ ಕಣ್ಣುಕಳಿಂದ ನೋಡಲಾರರು.
అర్జునుడిట్లనె - జనార్దన, యద్యపి కులక్షయమువలన కలుగు దోషమును మిత్రద్రోహముచే కలుగు పాతకమును రాజ్యలోభముచే ధర్మజ్ఞానవిషయమైన అవగాహనము లేకుండ మూయబడిన కన్నులచే విీరు చూడకున్నారు.
Tamil
Arjuna said - O Janardana, though these people who are bereft of the knowledge of the Dharma and Jnana fail to see the defects of destruction of the family and the sin accrued due to treachery of the friends.
गीताविवृतिः
हरिः ओम् । कुत एवं बुद्ध्या ते न निवृत्ता इत्यत आह यद्यपीति – एते दुर्योधनादयः राज्यलोभेनोपहतचेतसः नष्टधर्मज्ञानाः दोषं पातकं न पश्यन्ति । यद्यपि ।।38।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes