अर्जुनः वदति- हे कृष्ण, अहं दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः तान् योत्स्यमानान् अवेक्ष्ये ।।१.२३।।
अर्जुन ने ऐसा कहा - हे कृष्ण, जिन लोगोंने दुर्योधन के प्रिय करनेकेलिये यहा उपस्थित हुवे है उनके मै देखसखू (ऐसि स्थान पर सेनावों के बीच मे मेरे रथ को ठहरावो ।।1.23।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣನೇ, ಈ ಯುದ್ಧದಲ್ಲಿ ದುರ್ಯೋಧನನಿಗೆ ಪ್ರಿಯವನ್ನುಂಟುಮಾಡಲು ಯಾರ್ಯಾರು ಬಂದಿರುವರೋ ಅವರನ್ನು ನಾನು ನೋಡಲು ಅನುಕೂಲವಾಗುವಂತೆ ರಥವನ್ನು ಎರಡು ಸೇನೆಗಳಮಧ್ಯ ನಿಲ್ಲಿಸು.
అర్జునుడిట్లనె - కృష్ణా, ఈ యుద్ధమునందు దుర్బుద్ధియగు దుర్యోధనునికి ప్రిమమాచరించుటకు విచ్చేసినవారిని తిలకించుటకనుకూలమౌనటుల సేనల మధ్య నా రథమును నిలుపుము.
Tamil
Arjuna said - O Krishna, in order to enable me to witness those who have assembled to fight for the sake of making Duryodhana happy (please stop the chariot in between the two armies).
गीताविवृतिः
हरिः ओम् । तद्वचनमेवानुवदति सञ्जयः - पश्यैताम् इत्यादिना । हे आचार्य तव शिष्येण धीमता । व्यूढाम् । पाण्डुपुत्राणां एतं महतीं चमूं सेनाम् । पश्य ।।3।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes