अर्जुनः वदति- हे केशव, कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति । धर्मे नष्टे सति अधर्मः कृत्स्नं अभिभवति उत । ।।1.40।।
अर्जुन् ने ऐसा कहा - हे केशव, कुल के नाश से सनातन कुलधर्म भी नाश होंगे । कुलधर्म नाश होनेसे अधर्म सब जगह प्रभाव करेगा ।।1.4।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೇಶವ, ಕುಲವು ನಾಶವಾದರೇ ಸನಾತನವಾದ ಕುಲಧರ್ಮಗಳು ನಾಶವಾಗುತ್ತವೆ. ಕುಲಧರ್ಮ ನಶಿಸಿದರೆ ಅಧರ್ಮವು ಎಲ್ಲಡೆ ತಾಂಡವವಾಡುತ್ತದೆ.
అర్జునుడిట్లనె - కేశవ, కులము నాశనమైనచే సనాతనమైనటువంటి కులధర్మములు నాశనము కాగలవు. కురధర్మములు నాశనమైనచో అధర్మము అన్ని చోట్లలో తాండవము చేయును.
Tamil
Arjuna said - O Keshav, When the clan thus perishes, so do the traditional values. When the values perish, unrighteousness engulfs the entire clan.
गीताविवृतिः
हरिः ओम् । न कुलक्षयकृतो दोष इत्यत आह – कुलक्षय इति सनातनाः परम्पराप्राप्ताः कुलधर्माः क्षत्रियकुलधर्माः । उत शब्दोप्यर्थे । अवशिष्टं कृत्स्नमपि कुलधर्मोभिभवति कुलं अधर्माक्रान्तं भवति ।।40।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes