दुर्योधनः वदति- हे आचार्य, धृष्टकेतुः, चेकितानः, वीर्यवान् काशिराजश्च । पुरुजित् ,कुन्तिभेजश्च, नरपुङ्गवः शैब्यश्च । ।।1.5।।
दुर्योधन ने ऐसा कहा - हे आचार्य, यहां धृष्टकेतु, चेकितान, वीर्यवान् काशिराज, पुरुजित्, कुन्तिभेज, नरपुङ्गव शैब्य हैं ।।१.५।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಇಲ್ಲಿ ವೀರ್ಯವಂತರಾದ ಧೃಷ್ಟಕೇತು, ಚೇಕಿತಾನನು, ಕಾಶಿರಾಜನು, ಪುರುಜಿತನು ಕುಂತಿಭೋಜನು, ನರಪುಂಗವನಾದ ಶೈಬ್ಯನು ಇರುವರು.
దుర్యోధనుడిట్లనె - ఆచార్య, ఇచ్చట వీర్యవంతులైన ధృష్టకేతువు, చేతితానుడు, కాశిరాజు, పురుజిత్తు, కుంతిభోజుడు, నరపుంగవుడైన శైబ్యుడును కలరు.
Tamil
Duryodhana said - O Acharya, Here we see valourous Dhrusthaketu, Chekitana, the king of Kashi, Purujit, Kunti Bhoja and the great king Shaibya.
गीताविवृतिः
हरिः ओम् । वीर्यवानिति विशेषणं नरपुङ्गवो नरश्रेष्ठ इत्यपि त्रयाणाम् ।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes