अर्जुनः वदति- हे जनार्दन , वयं यद्राज्यलोभेन स्वजनं हन्तुं उद्यताः अहो महत्पापं कर्तुं व्यवसिताः बत । ।।1.4।।
अर्जुन ने ऐसा कहा - हे जनार्दन, हमने राज्य के लोभ से अपने बान्धवोको संहार करनेके लिये चलपडे है अहो इसि से हमने बडा पाप कर्म करनेके लिय निश्चय करलिया है ।।1.4।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ, ಅಯ್ಯೋ, ನಾವು ರಾಜ್ಯದ ಲೋಭದಿಂದ ನಮ್ಮವರನ್ನು ಕೊಂದು ದೊಡ್ಡ ಪಾಪವನ್ನು ಮಾಡಲು ನಿಶ್ಚಯಿಸಿದಂತಾಯಿತು.
అర్జునుడిట్లనె - జనార్దన, మనము రాజ్యలోభముచే మనవారిని సంహరించి మహాపాపమును చేయుటకు నిశ్చయము చేసినవారమైనాము.
Tamil
Arjuna said - O Janadarna, we are all set to commit this great sin of killing of our people due to the greed of the kingdom.
गीताविवृतिः
हरिः ओम् । एवं बन्धुजनस्य दोषहेतुत्वाध्यवसायेन सन्तप्यमानोर्जुनः आह अहो बतेति – राज्यसुखलोभेन स्वजनं हन्तुं वयमुद्यता इति यत्तदेतन्महत्पापं कर्तुं व्यवसिताः निश्चितवन्तो वयम् । अहो बत महाकष्टमिति ।।45।। ।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes