अर्जुनः वदति - हे कृष्ण, आचार्याः पितरः पुत्राः तथैव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः ते इमे प्राणान् धनानि च त्यक्त्वा अवस्थिताः। ।।1.34।।
अर्जुनः ने कहा - हे कृष्ण, आचार्य पितृ पुत्र तथा पितामह मातुल श्वशुर पौत्रा श्याल तथा सम्बन्धी वे सब लोग प्राणोको और धनको त्याग कर यहा उपस्थित् है। ।।1.34।।
ಅರ್ಜುನನು ಹೇಳಿದನು, ಕೃಷ್ಣ, ಆಚಾರ್ಯರು, ಪಿತೃಗಳು, ಪುತ್ರರು, ಪಿತಾಮಹರು, ಸೋದರಮಾವಂದರು, ಶ್ವಶುರರು ಹಾಗೂ ಸಂಬಂಧಿಗಳು ಇವರೆಲ್ಲರು ಧನಪ್ರಾಣಗಳನ್ನು ಬಿಟ್ಟು ನಿಂತಿದ್ದಾರೆ
అర్జునుడిట్లనె - కృష్ణ, ఆచార్యులు, జనకులు, పుత్రరు, పితామహులు, మేనమావలు, మామలు, బావమరుదులు, చుట్టాలు వీరందరు ప్రాణాములను మఱియు ధనములను వదలి నిల్చియున్నారు.
Tamil
Arjuna Said - O Krishna, Here are these Acharyas, Fathers, Grandfathers, Sons, Father-in-laws, Maternal Uncles, Brother-in-laws and other relatives, standing in these armies ready to leave their wealth and life.
गीताविवृतिः
हरिः ओम् । ते क इत्यत आह । आचार्य इति ।।34।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes