संजयः वदति- हे राजन्, हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः पौण्ड्राख्यं महाशङ्खं दध्मौ ।।१.१५।।
संञ्जय ने ऐसा कहा - हे राजन्, श्रीकृष्ण ने पाञ्चजन्यको, अर्जुन ने देवत्तनामके शङ्ख को और भीमकर्मा वृकोदर ने पौण्ड्राख्य महाशङ्खके पूरण किया ।।१.१.५।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಶ್ರೀಕೃಷ್ಣನು ಪಾಂಚಜನ್ಯವನ್ನು, ಅರ್ಜುನನು ದೇವದತ್ತಶಂಖವನ್ನು, ಭೀಮಕರ್ಮನಾದ ವೃಕೋದರನು ಪೌಂಡ್ರವೆಂಬ ಮಹಾಶಂಖವನ್ನೂ ಊದಿದರು.
సంజయుడిట్లనె - రాజా, శ్రీకృష్ణుడు పాంచజన్యమును, అర్జునుడు దేవదత్త అను శంఖమును, భీమకర్ముడైన వృకోదరుడు పౌండ్రమను మాహాశంఖమును పూరించితిరి.
Tamil
Sanyjaya said - O King, Lord Sri Krishna blew His conch Panchajanya, Arjun blew the conch Devadatta and the mighty Bheemasena blew the majestic Paundra conch.
गीताविवृतिः
हरिः ओम् । तद्विविवृणोति । पाञ्चजन्यमिति । हृषीकेशशब्दार्थ उक्तो गीताभाष्ये एकादशे – हृषीकाणां इन्द्रियाणां ईशत्वाच्च हृषीकेश इत्यादि । दध्मावतित्यन्वयः ।।15।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes