सञ्जयः वदति- हे पृथिवीपते, द्रुपदः, सर्वशः द्रौपदेयाः च महाबाहुः सौभद्रः पृथक् पृथक् शङ्खान् दध्मुः ।।१.१८।।
सञ्जय ने ऐसा कहा - हे राजन्, द्रुपद, सब द्रौपदेय, महाबाहु अभिमन्यु अलग अलग से शङ्खध्वनि किये ।।१.१८।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ದ್ರುಪದನು, ಎಲ್ಲ ದ್ರೌಪದೇಯರು, ಮಹಾಬಾಹುವಾದ ಅಭಿಮನ್ಯುವು ಪ್ರತ್ಯೇಕ ಪ್ರತ್ಯೇಕವಾಗಿ ಶಂಖಧ್ವನಿಯನ್ನಿ ಮಾಡಿದರು.
సంజయుడిట్లనె - రాజా, ద్రుపదుడు, ద్రౌపదేయులందరు, మహాబాహుశాలియైన అభిమన్యువు ప్రత్యేకముగ శంఖములను పూరించిరి.
Tamil
Sanjaya said - O King, Drupdada, all sons of Draupadi, the mighty shouldered Abhimanyu blew their conchs respectively.
गीताविवृतिः
हरिः ओम् । पृथिवीपते हे धृतराष्ट्र महाबाहुः सौभद्रः अभिमन्युश्च । शङ्खमिति समुदायाभिप्रायः । स्वस्वशङ्खान् दध्मुरिति ।।18।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes