अर्जुनः वदति- हे जनार्दन, यदि अप्रतीकारं अशस्त्रं मां शस्त्रपाणयः धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमकरं भवेत् । ।।1.46।।
अर्जुन ने ऐसा कहा - हे जनार्दन, यदि प्रतीकारबुद्धि से रहित शस्त्रसन्यास किये हुये मुझे शस्त्रधारी दुर्योधनादि संहार करेंगे तब हि मुझे क्षेम होगा ।।1.46।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ, ಒಂದು ವೇಳೆ ಪ್ರತೀಕಾರಬುದ್ಧಿ ಇಲ್ಲದ ಶಸ್ತ್ರಸನ್ಯಾಸವನ್ನು ಮಾಡಿದ ನನ್ನ ಮೇಲೇ ಶಸ್ತ್ರಪಾಣಿಗಳಾದ ದುರ್ಯೋಧನಾದಿಗಳು ಸಂಹರಿಸಿದರೇ ಆವಾಗ ನನಗೆ ಕ್ಷೇಮವಾಗುತ್ತದೆ.
అర్డునుడిట్లనె - జనార్దన, ఒక వేళ ప్రతీకారపు బుద్ధిలేని శస్త్రసన్యాసము చేసినవంటి నన్ను ఆ ధృతరాష్టులు సంహరించినచో అదే నాకు శ్రేయస్కరమౌను.
Tamil
Duryodhana said - O Acharya, witness this vast army of the Pandavas, strategically aligned by your wise disciple Dhristadyumna.
गीताविवृतिः
हरिः ओम् । एवं सन्तप्तः सन् मृतिमेवार्थयमान आह – यदेति अकृतप्रतीकारमशस्त्रं तूष्णीं आसीनं मां यदि शस्त्रपाणयो धार्तराष्ट्रा रणे हन्युस्तर्हि तद्धननं मे क्षेमतरम् अत्यन्तहितमेव भवेत् । बन्धुवधदोषाभावाद्रणे हननेन गतिसम्भवाच्चेति भावः ।।46।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes