सञ्जयः वदति- हे भारत, कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य च परया कृपया आविष्टः विषीदन् इदं अब्रवीत् ।
सञ्जय ने ऐसा कहा - हे भारत, कन्ती पुत्र अर्जुन ने उपस्थित सब बन्धुओं को देखकर अत्यन्त कृपापरवशहोकर दुःखसे ऐसा कहा ।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಕುಂತೀ ಪುತ್ರನಾದ ಅರ್ಜುನನು ಯುದ್ಧಭೂಮಿಯಲ್ಲಿ ನೆರೆದಿರುವ ಎಲ್ಲ ಬಂಧುಗಳನ್ನು ನೋಡಿ ಅತ್ಯಂತ ಕೃಪಾಪರವಶನಾಗಿ ದುಃಖದಿಂದ ಹೀಗೆ ನುಡಿದನು.
సంజయుడిట్లనె - రాాజా, కుంతీపుత్రుడైన అర్జునుడు యుద్ధభూమియందున్న తన్న బంధువర్గమును జూసి మిక్కిలి కృపాపరవశుండై దుఃఖముచే ఇట్లు పలికెను.
Tamil
Sanjaya said - O King! Arjuna, the son of Kunti, became sympathetic and overcome with grief on seeing his own kith and kin in the battle field.
गीताविवृतिः
हरिः ओम् । तानवस्थितान् सर्वान् बन्धून् समीक्ष्यैवेत्येवकारेणान्वयः ।।27।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes