दुर्योधनः वदति- हे आचार्य, अत्र विक्रान्तः युधामन्युः, वीर्यवान् उत्तमौजाः, सौभद्रः द्रौपदेयाश्च सर्वे महारथाः एव सन्ति। ।।1.6।।
दुर्योधन ने ऐसा कहा - हे आचार्य, विक्रान्तः युधामन्युः, वीर्यवान् उत्तमौजाः, सुभद्राके पुत्र अभिमन्यु, द्रौपदीके पुत्र प्रतिविन्ध्य, श्रुतसोम, श्रुताख्यकीर्ति, शतानीक तथा श्रुतक्रिय, सभी महारथ उपस्थित है ।1.६।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಪರಾಕ್ರಮಿಯಾದ ಯುಧಾಮನ್ಯುವು, ವೀರ್ಯವಂತನಾದ ಉತ್ತಮೌಜನು, ಸುಭದ್ರೆಯ ಮಗನಾದ ಅಭಿಮನ್ಯುವು, ದ್ರೌಪದಿಯ ಪುತ್ರರಾದ ಪ್ರತಿವಿಂಧ್ಯನು, ಶ್ರುತಸೇನನು, ಶುತಾಖ್ಯಕೀರ್ತಿಯು, ಶತಾನೀಕನು ಹಾಗೂ ಶ್ರುತಕ್ರಿಯನು ಈ ಎಲ್ಲ ಮಹಾರಥರು ಇರುವರು.
దుర్యోధనుడిట్లనె - ఆచార్య, పరాక్రమశాలియైన యుధామన్యువు, వీర్యవంతుడైన ఉత్తమౌజుడు, సుభద్ర పుత్రడైన అభిమన్యుడు, ద్రౌపది పుత్రులైన ప్రతివింధ్యుడు, శ్రుతసేనుడు, శ్రుతాఖ్యకీర్తుడు, శతానీకుడు, శ్రుతక్రియుడు మెదలైన మహారథులు కలరు.
Tamil
Duryodhana said - O Acharya, the valorous Yudhamanyu, Uttamauja, Abhimanyu - the son of Subhadra and sons of Subhadra viz., Prativindhya, Shrutasena, Shrutakhyakirti, Shatanika and Shrutakriya, each one of them a Maharatha, are all present.
गीताविवृतिः
हरिः ओम् । महारथत्वं नाम - एको दशसहस्राणां योधयोद्यः स धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः (उद्यो 5.168.141)
इत्युक्तरूपम् । विक्रान्तः पराक्रमवान् । सौभद्रः अभिमन्युसुतः । द्रौपदेयाः द्रौपदीपुत्राः ।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes