दुर्योधनः वदति- हे आचार्य, अस्माकं भीष्माभिरक्षितं बलं अपर्याप्तम् । भीमाभिरक्षितम् इदं एतेषां बलं तु पर्याप्तम् ।।१.१०।।
दुर्योधन ने ऐसा कहा - हे आचार्य, भीष्म के रक्षण मे स्थित हमारी सेना असमर्थ है । परन्तु भीमसेन के रक्षण मे स्थित पाण्डव सेना समर्थ दिख रही है ।।१.१०।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಭೀಷ್ಮಪಿತಾಮಹರಿಂದ ರಕ್ಷಿತವಾದ ನಮ್ಮ ಸೇನೆಯು ಅಸಮರ್ಥವೆನಿಸುತ್ತಿದೆ. ಭೀಮಸೇನನಿಂದ ರಕ್ಷಿತವಾದ ಪಾಂಡವರ ಸೇನೆಯಾದರೋ ಸಮರ್ಥವೆನಿಸುತ್ತಿದೆ.
దుర్యోధనుడిట్లనె - ఆచార్య, భీష్మపితామహునిచే రక్షితమైన మన సేన అసమర్థముగ తోచుచున్నది. భీమునిచే రక్షితమైన పాండవ సేన సమర్థముగ తోచుచున్నది.
Tamil
Duryodhana said - O Acharya, our army protected by Pitamaha Bhishma seems to be insufficient. This army of PPandavas protected by Bhima seems to be capable of victory.
गीताविवृतिः
हरिः ओम् । बलद्वये बलिष्ठपरिगणने पाण्डवविजये मम सन्देहोस्ति । ततो भवदादयः सर्वे बहुसन्नद्धा भवन्त्विति भावेनाह अपर्याप्तमिति – सेनापतिभूतभीष्माभिरक्षितम् अस्माकं तत् प्रागुक्तबलिष्ठोपेतं बलमपर्याप्तं पाण्डजये न समर्थं प्रतीयते । भीमाभिरक्षितमिदं पाण्डवानां बलं तु प्रयाप्तं अस्मद्विजये शक्तं प्रतीयते ।।10।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes