दुर्योधनः वदति- हे आचार्य, हि तस्मात् भवन्तः सर्वे एव सर्वेषु अयनेषु यथाभागं अवस्थिताः सन्तः भीष्ममेवाभिरक्षन्तु ।।१.११।।
दुर्योधन ने ऐसा कहा - हे आचार्य, इस कारण से आप सभी स्व स्व नियमित स्थानों पर प्रवेशमार्गोंमे उपस्थित होकर भीष्मपितामह की रक्षा कीजिये ।।१.११।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಆದ ಕಾರಣ ತಾವೆಲ್ಲರೂ ನಿಮ್ಮ ನಿಮ್ಮ ನಿರ್ದಿಷ್ಟವಾದ ಸ್ಥಾನಗಳಲ್ಲಿ ಪ್ರವೇಶಮಾರ್ಗಗಳಲ್ಲಿದ್ದು ಭೀಷ್ಮಪಿತಾಮಹರನ್ನೇ ರಕ್ಷಿಸಿರಿ.
దుర్యోధనుడిట్లనె - ఆచార్య, కావున మీరందరూ మీ నిర్దిష్టస్థానములనందు ప్రవేశమార్గమున నిల్చి భీష్మపితామహుని రక్షించెదరుగాక.
Tamil
Duryodhana said - O Acharya, therefore, you all occupy your respective positions covering all avenues and protect Acharya Bhishma.
गीताविवृतिः
हरिः ओम् । हि यस्मादेवमतो भवन्तः सलर्व एव सर्वेष्वयनेषु व्यूहप्रवेशमार्गेषु यथाभागमवस्थिताः स्वस्वरणभूमिस्थानेषु दृढमवस्थिताः सन्तः भीष्ममेवाभिरक्षन्तु । अन्यैर्युध्यमानो भीष्मः पृष्ठतोरिभिर्यथा न हन्यते तथा रक्षन्त्विति द्रोणाचार्यमुक्त्वा विषसाद ।।11।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes