सञ्जयः वदति- हे राजन्, कुन्तीपुत्रो राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवश्च सुघोषमणिपुष्पकौ प्रदध्मुः ।।१.१६।।
सञ्जय ने ऐसा कहा - हे राजन्, कुन्तीपुत्र राजा युधिष्ठिर ने अनन्तविजय नामक शङ्ख को नकुल ने शुघोषनामक शङ्ख को और सहदेव ने मणिपुष्पक नामक शङ्ख को फूका।।१.१६।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಕುಂತೀಪುತ್ರ ನಾದ ರಾಜ ಯುಧಿಷ್ಠಿರನು ಅನಂತವಿಜಯವೆಂಬ ಶಂಖವನ್ನು ನಕುಲ ಸುಘೋಷವನ್ನು , ಸಹದೇವನು ಮಣಿಪುಷ್ಪಕವನ್ನು ಪೂರಿಸಿದರು .
సంజయుడిట్లనె- రాజా, కుంతీపుత్రుడైన రాజు యుధిష్ఠిరుడు అనంతవిజయమను శంఖమును, నకుల సహదేవులు సుఘోష మణిపుష్పకములను శంఖములను పూరించిరి.
Tamil
Sanjaya said - O King, King Yudhishtira, the son of Kunti, blew the Anantavijaya conch. Nakula and Sahadeva blew Sughosha and Manipushpaka conchs.
गीताविवृतिः
हरिः ओम् । अनन्तविजयं अनन्तविजयाख्यम् । नकुलः सुघोषाख्यं शङ्खं सहदेवो मणिपुष्पाख्यं दध्मुरित्यन्वयः ।।16।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes