सञ्जयः वदति- हे राजन्, श्रेष्ठधनुर्धारी काशिराजः महारथः शिखण्डी च घृष्टद्युम्नः विराटश्च अपराजितः सात्यकिश्च पृथक् पृथक् शङ्खान् दध्मुः। ।।१.१७।।
सञ्जय ने ऐसा कहा - श्रेष्ठधनुर्धारी काशिराजः महारथः शिखण्डी घृष्टद्युम्नः विराट अपराजित सात्यकि पृथक् पृथक् शङ्खनाद किया ।।१.१७।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜಾ, ಶ್ರೇಷ್ಠಧನುರ್ಧಾರಿಯಾದ ಕಾಶಿರಾಜನು, ಮಹಾರಥನಾದ ಶಿಖಂಡಿಯು, ಧೃಷ್ಟದ್ಯುಮ್ನನು, ವಿರಾಟನು, ಅಪರಾಜಿತನಾದ ಸಾತ್ಯಕಿಯು ಪ್ರತ್ಯೇಕವಾಗಿ ಶಂಖನಾದವನ್ನು ಮಾಡಿದರು.
సంజయుడిట్లనె - రాజా, శ్రేష్ఠధనుర్ధరుడైన కాశిరాజు, మహారథుడైన శిఖండి, ధృష్టద్యుమ్నుడు, విరాటుడు, అపరాజితుడైన సాత్యకి ప్రత్యేకముగ శంఖనాదము చేసిరి.
Tamil
Sanjaya said - O King , The King of Kashi, the great archer, Maharathi Shikhandi, Dhrushtadyumna, Virata, the undefeated Satyaki all blew their respective conchs.
गीताविवृतिः
हरिः ओम् । परमेष्वासो महाधानुष्कः काश्यः । महारथः शिखण्डी च अपराजितः सात्यकिश्च ।।17।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes