सञ्जयः वदति- हे राजन्, सः तुमुलः (व्याप्तः) घोषः नभश्च पृथिवीं चैव व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत् ।।१.१९।।
सञ्जय ने ऐसा कहा - हे राजन्, सब दिशोंमो व्याप्त शङ्खनाद पृथिवी तथा आकाशो मानो प्रतिध्वनित करते हुवे सब धार्तराष्ट्रोको हृदय मे भय का उत्पादन किया ।।१.१९।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಆ ಶಂಖಧ್ವನಿಯು ಎಲ್ಲ ದಿಕ್ಕುಗಳಿಗೆ ವ್ಯಾಪಿಸಿ ಪೃಥಿವೀ ಆಕಾಶಗಳನ್ನು ಪ್ರತಿಧ್ವನಿತಗೊಳಿಸುತ್ತಾ ಎಲ್ಲ ಧಾರ್ತರಾಷ್ಟ್ರರ ಹೃದಯಗಳಲ್ಲಿ ಭಗವನ್ನುಂಟುಮಾಡಿತು.
సంజయుడిట్లనె - రాజా, ఆ శంఖధ్వని అన్ని దిక్కులకు వ్యాపించి భూమ్యాకాశములను ప్రతిధ్వనింపజేయుచూ ధార్తరాష్ట్రుల హృదయములలో భయము కలిగించెను .
Tamil
Sanjaya said - O King, the sound of the conchs filled all directions. Echoing on the land and sky, it sent shivers across the hearts of the Kauravas.
गीताविवृतिः
हरिः ओम् । स घोषस्तुमुलो व्याप्तो भूत्वा नभश्च पृथिवीं च व्यनुनादयन् तत्र तत्र प्रतिध्वनिं जनयन्नेव धार्तराष्ट्राणां हृदयानि व्यदारयत् । अद्यैव नष्टं कुरुकुलमिति तत्पुत्रा मेनिर इत्यर्थः ।।19।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes