संजयः उत्तरति। हे राजन्- दुर्योधनो राजा व्यूहात्मना रचितं पाण्डवसैन्यं दृष्ट्वा द्रोणाचार्यसमीपमागत्य वक्ष्यमाणतया उवाच ।
सञ्जय ने कहा - हे राजन्, राजा दुर्योधन ने व्यूहाकार मे रची हुयीं पाण्डव सेना को देखकर आचार्य द्रोण के निकट जाकर ऐसे कहा ।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ! ರಾಜನಾದ ದುರ್ಯೋಧನನು ವ್ಯೂಹಾಕಾರವಾಗಿ ರಚಿತವಾದ ಪಾಂಡವರ ಸೇನೆಯನ್ನು ನೋಡಿ ದ್ರೋಣಾಚಾರ್ಯರನ್ನು ಸಮೀಪಿಸಿ ಹೀಗೆಂದನು.
సంజయుడిట్లనె-, ఓ రాజ, దుర్యోధనుడు , వ్యూహాకారమున రచితమైన పాండవుల సైన్యమును వీక్షించి ద్రోణాచార్యులను సమీపించి ఇట్లు పలికెను.
ஸஞ்ஜயன் கூறினான் - ராஜனே!, அரசன் துர்யோதனன் பாண்டவர்களுடைய சேனையின் யுத்த வியுக அணிவகுப்பை பார்த்த பிறகு, ஆச்சார்ய துரோணரை அணுகி இவ்வாரு சொன்னான்
Sanjaya said - O King, After seeing the strategic arrangement of the Pandava's army, King Duryodhana approached Acharya Drona and spoke thus ...
गीताविवृतिः
हरिः ओम् । धृतराष्ट्रप्रश्नस्य सञ्जय उत्तरमुक्तवानित्याह वैशम्पायनो जनमेजयं प्रति सञ्जय उवाच इत्यादिनवभिः श्लोकैः । दुर्योधनकृतव्यापारमाह - दृष्ट्वेत्यादिना । दुर्योधनस्तु राजा । तदा युद्दार्थं मिलितसमये । व्यूढं व्यूहात्मना रचितम् । पाण्डवसैन्यं तु दृष्ट्वैव इति वा तोरन्वयः । द्रोणाचार्यसमीपमागत्य वचनमुवाच ।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes