सञ्जयः वदति- हे महीपते, अथ कपिध्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा तदा शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य हृषीकेशं प्रति इदं वाक्यं आह । ।।१.२०।।
सञ्जय ने ऐसा कहा - हे राजन्, अथ कपिध्वज वाले अर्जुन ने युद्धभूमी मे स्थित दुर्योधनादि को देखकर शस्त्रपात जब होने ही वाला था तब धनुष को उठाकर श्रीकृष्ण से ऐसा कहा ... ।।१.२०।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ನಂತರ, ಕಪಿಧ್ವಜನಾದ ಅರ್ಜುನನು ಯುದ್ಧಭೂಮಿಯಲ್ಲಿ ನೆರೆದಿರುವ ದುರ್ಯೋಧನಾದಿಗಳನ್ನು ನೋಡಿ, ಇನ್ನೇನು ಶಸ್ರ್ತಪ್ರಹಾರ ಆರಂಭವಾಗುವದರೊಳಗೆ ಗಾಂಡೀವವನ್ನು ಎತ್ತಿಕೊಂಡು ಶ್ರೀಕೃಷ್ಣನನ್ನು ಕುರಿತು ಹೀಗೆಂದನು.
సంజయుడిట్లనె - రాజా, శంఖనాదముచే దిక్కులు ప్రతిధ్వనించిన పిమ్మట, యుద్ధోన్ముఖులైన దుర్యోధనాదులనుజూచి, కపిధ్వజుడైన అర్జునుడు గాండీవంబును చేబూని శ్రీకృష్ణునిచే ఇట్లనె.
Tamil
Sanjaya said - O King, and just as the war is to being, looking at the ensemble of the sons of Dhritarashtra who ever prepared to attack, Arjuna, the one whose flag is adorned by Lord Hanuman, picked up his Gandiva Bow and spoke thus to Lord Sri Krishna .
गीताविवृतिः
हरिः ओम् । तत्वोपदेशप्रसञ्जकं अर्जुनविषादकं वक्तुं एतावान् उपोद्धात प्रवृत्तः । एवं दुर्योधनव्यापारं दलद्वयगतव्यापारं च उक्त्वा अधुना अर्जुनव्यापारमाह अथेत्यादि चतुर्भिः श्लोकैः । अथ अनन्तरं कपिध्वजः अर्जुनः व्यवस्थितान् युद्धे कृतनिश्चयान् दृष्ट्वा शस्त्रसम्पाते शस्त्रप्रहरणे प्रवृत्ते । वर्तमानसामीप्ये वर्तमानवद्वा । प्रवर्तितुमुद्युक्ते सति तदा शस्त्रसम्पातप्राक्काले इदं वक्ष्यमाणं वाक्यं आहेत्यन्वयः ।।20।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes