अर्जुनः वदति- हे श्रीकृष्ण, उभयोः कुरुपाण्डवसेनयोः मध्ये मे रथं स्थापय इति।।१.२१।।
अर्जुन ने ऐसा कहा - हे श्रीकृष्ण, कौरवों और पाण्डवों के सेना के बीच मे मेरे रथ को ठहरावो।।१.२१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಶ್ರೀಕೃಷ್ಣ, ಕುರುಪಾಂಡವರ ಸೇನೆಗಳ ಮಧ್ಯದಲ್ಲಿ ನನ್ನ ರಥವನ್ನು ನಿಲ್ಲಿಸು.
అర్జునుడిట్లనె - శ్రీకృష్ణ, కురుపాండవులసైన్యముల మధ్యమున నా రథమును నిలుపుము.
Tamil
Arjuna said - O Krishna, please park my chariot between the two armies.
गीताविवृतिः
हरिः ओम् । सार्धश्लोकद्वयेन तद्वाक्यमाह सेनयोरिति । अस्मिन् रणोद्योगे कैः सह मया योद्धव्यम्। दुर्बुद्धेर्धातराष्ट्रस्य प्रियं कर्तुमिच्छन्तो येत्र समागताः तान् योद्धुकामान् अवस्थितान्योत्स्यमानान्यवत् द्रक्ष्यामि तावदुभयोः सेनयोर्मध्ये रथं स्थापयेत्याह ।।21-23।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes