सञ्जयः वदति- हे भारत, भीष्मद्रोषप्रमुखतः सर्वेषां महीक्षितां च प्रमुखतः रथोत्तमं स्थापयित्वा हे पार्थ समवेतान् एतान् कुरून् पश्य इति उवाच ।।१.२५।।
सञ्जय ने ऐसा कहा - हे राजन्, भीष्मद्रोणके पुरतः तथा सभी राजाओं के पुरतः रथवर को ठहराकर श्रीकृष्णने हे पार्थ युद्ध करनेके लिये एकत्रित हुए इन् कौरवोको देखो - ऐसा कहा ।।१.२५।।
ಸಂಜಯನು ಹೇಳಿದನು - ರಾಜನೇ, ಭೀಷ್ಣದ್ರೋಣರ ಸಮ್ಮುಖವಾಗಿ ಹಾಗೂ ಎಲ್ಲ ರಾಜರ ಸಂಮುಖವಾಗಿ ರತವನ್ನು ನಿಲ್ಲಿಸಿ ಹೇ ಪಾರ್ಥನೇ ಇಲ್ಲಿ ನೆರೆದಿರುವ ಕೊರವರನ್ನು ನೋಡು ಎಂದು ನುಡಿದನು.
సంజయుడిట్లనె - రాజా , భీష్ణద్రోణుల ఎదురుగ, సకల రాజున సమ్ముఖముగ రథశ్రేష్టమును నిల్పి శ్రీకృష్ణుడు హే పార్థ, ముద్ధమునకై నిల్చిన ఈ కౌరవ సైన్యమును తిలకించమని పలికెను.
Tamil
Sanjaya said - O King, stationing the chariot in front of Bhishma and Drona and also in front of all the kings Sri Krisha said - O Arjuna, take a look at the Kuru kings who have assembled to fight - thus.
गीताविवृतिः
हरिः ओम् । एवं गुडाकेशेन गुडाकायाः निद्रायाः ईशेन जितनिद्रेणार्जुनेन उक्तो हृषीकेशः सर्वेन्द्रियप्रेरकः श्रीकृष्णः बलद्वयमध्ये भीष्मद्रोणप्रमुखत इति बुद्ध्या विविक्तेनान्वयः । रथं स्थापयित्वा हे पार्थ समवेतान् युद्धार्थं मिलितानेतान् कुरून् पश्येत्युवाचेति ।।24-25।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes