अर्जुनः वदति- हे कृष्ण, अहं विजयं न काङ्क्षे राज्यं सुखानि च न काङ्क्षे । हे गोविन्द किं नो राज्येन किं भोगैः किं जीवितेन वा ।।१.३२।।
अर्जुन ने ऐसा कहा - हे कृष्ण, मै विजय को नही चाहता । न राज्य को न वा सुखोंको । हमको राज्यसे क्या लेना देना भोगों से वा जीवन से क्या लेना ।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣನೇ, ನಾನು ವಿಜಯವನ್ನು ಅಪೇಕ್ಷಿಸುವುದಿಲ್ಲಾ. ರಾಜ್ಯದಿಂದ ನನಗೇನು. ಸುಖಗಳಿಂದೇನು. ಭೋಗವು ನಮಗೇಕೆ ಜೀವನಾವದರೂ ಏಕೆ.
అర్జునుడిట్లనె - కృష్ణ, నేను విజయమును కాంక్షించను. నాకు రాజ్యము వద్దు. సుఖములు వద్దు. భోగము మనకేల జీవితమైననూ మనకేల.
Tamil
Arjuna said - O Krishna, I do not desire victory. I do not want the Kingdom nor the bounties. Why do we need all the comforts. Why even we desire to live.
गीताविवृतिः
हरिः ओम् । विजयादिकं फलं नेच्छामि ।।32।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes