अर्जुनः वदति- हे कृष्ण, अहं घ्नतः अपि एतान् त्रैलोक्यराज्यस्य हेतोः अपि हन्तुं न इच्छामि, महीकृते किं नु इति ।।1.35।।
अर्जुन ने कहा - हे कृष्ण, मै अपने प्राणोंको त्याग सकता हूं पर इन सम्बन्धियों को त्रिलोकाधिपत्य की हेतु भी न चाहूंगा, इस पृथिवी के लिये तो कोयी बात ही नही ।।1.35।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣ, ನಾನು ಮೃತನಾದರೂ ಸಹ ಇವರೆಲ್ಲರನ್ನು ತ್ರೈಲೋಕ್ಯಾಧಿಪತ್ಯಕ್ಕಾಗಿಯೂ ಕೊಲ್ಲಲು ಇಚ್ಛಿಸಿವುದಿಲ್ಲ, ಈ ಭೂಲೋಕ ಆಧಿಪತ್ಯಕ್ಕಾಗಿ ಕೆಳುವುದೆಂತು.
అర్జునుడిట్లనె - కృష్ణా, నేను యుద్ధముజేయక వీరిచే మృతిచెందినను వీరిని త్రిలోకాధిపత్యమునకైనను సంహిరింప జాలను, ఈ భూమికోసమై ఎట్లు చంపగలను
Tamil
Arjuna Said - O Krishna, Even if I have to die, I will not be willing to kill my dear ones even for the sake of ruling the three worlds, what to say about this kingdom.
गीताविवृतिः
हरिः ओम् । नैवेच्छामीत्येवकारेणान्वयः । यदि मां युद्धान्निवृत्तं एते हन्युस्तर्हि घ्नतोपि नैव हन्तुमिच्छामीत्यर्थः । हे मधुनामकदैत्यमर्दन कैमुत्यन्यायेनाह – अपीति । त्रैलोक्यराज्यस्यापि हेतोरेतान् हन्तुं नेच्छामि । किमुत महीमात्रनिमित्तमिति ।।35।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes