अर्जुनः वदति - हे जनार्दन, धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् , एतान् आततायिनः हत्वा पापमेव अस्मान् आश्रयेत् ।।1.36।।
अर्जुन ने कहा - हे जनार्दन, इन धृतराष्ट्रपुत्रों को मारकर हमे क्या खुशी हो सकती है, इन पापियोंको मारके हमे पाप ही होगा ।।1.36।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಹೇ ಜನಾರ್ದನ, ಈ ಧೃತರಾಷ್ಟ್ರನ ಮಕ್ಕಳನ್ನು ಸಂಹಾರಮಾಡುವುದರಿಂದ ನಮಗೆ ಏನು ಸಂತೋಷ, ಇಂಥವರನ್ನು ಕೊಂದರೆ ನಮಗೆ ಪಾಪವೇ ಬರುವುದು.
అర్జునుడిట్లనె - హే జనార్దనుడా, ఈ ధార్తరాష్ట్రులను సంహరించిన మనేకేమి ప్రియము కలుగగలదు. ఇటువంటి పాపులను చంపిన పాపమే కలుగును కదా.
Tamil
Arjuna Said - O Janardana, What good will happen to us by killing the sons of Dhritarashtra, indeed we will only accrue sin by killing these sinners.
गीताविवृतिः
हरिः ओम् । किञ्च धार्तराष्ट्रान् निहत्य नोस्माकं का प्रीतिः किमैहिकसुखम् । न किमपि । नापि पारत्रिकं – प्रत्युत पारत्रिकदुःखहेतुपापमेवास्मानाश्रयेत् । न जायत इति जनः. अर्दयति संसारमिति अर्दनः जनश्चासावर्दनश्चेति जनार्दनः तस्य सम्बुद्धिः । उक्तं ह्येव गीताभाष्ये दशमे आततायिनः –
अग्निदो गरदश्चेव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते ह्याततायिनः ।।
(भी.प.107.110) इत्युक्तलक्षणात्
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes