अर्जुनः वदति - हे माधव, तस्मान् वयं सबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः स्वजनं हत्वा कथं सुखिनः स्याम। ।।1.37।।
दुर्योधन ने ऐसा कहा - हे आचार्य, आप के धीमन्त शिष्य धृष्टद्मुम्नद्वारा रचेहुये इस विशाल सेना को देखिये ।।1.37।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ನಿಮ್ಮ ಧೀಮಂತ ಶಿಷ್ಟನಾದ ಧೃಷ್ಟದ್ಯುಮ್ನನಿಂದ ರಚಿತವಾದ ಈ ವಿಶಾಲ ಸೈನ್ಯವನ್ನು ನೋಡಿರಿ.
అర్జునుడిట్లనె - హే మాధవ, పాపముకలుగును కనుక బాంధవులతో కూడిన ధార్తరాష్ట్రులను సంహరించుటకు మనము అర్హులము కాము. స్వజనులను సంహరించి మనము ఎటుల సుఖముగ ఉండగలముపదై .
Tamil
Duryodhana said - O Acharya, witness this vast army of the Pandavas, strategically aligned by your wise disciple Dhristadyumna.
गीताविवृतिः
हरिः ओम् । तस्मात् सीदन्ति मम गात्राणि इत्यादिनोपपत्तिबलात् सबान्धवान् धार्तराष्ट्रान् हन्तुं वयं नार्हाः ।
आततायिनमातान्तं हन्यादेवाविचारयन् ।
नाततायिवधे दोषो हन्तुर्भवति कश्चन ।।
(शा.प.15.15)
इत्युक्तेस्तेषां आततायित्वेन हन्तव्यतया प्राप्तत्वेपि तद्धननप्रसक्त्या बन्धूनामपि हननप्राप्तेर्न हन्तुं वयं योग्या इति भावः । बन्धुत्वेपि आततायिसम्बन्धित्वात् तेपि बन्धजना हन्तव्या एवेत्यत आह – स्वजनमिति – स्याम भवेम तद्दर्शनस्पर्शनसम्भाषणादेरभावप्राप्तेरिति भावः ।।37।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes