दुर्योधनः वदति- हे आचार्य, अत्र महेश्वासाः युधि भीमर्जुनसमाः शूराः सन्ति । युयुधानः विराटश्च महारथः द्रुपदश्च। ।।1.4।।
दुर्योधन ने ऐसा कहा - हे आचार्य, इस् सेनामे महाधनुर्धर युद्धमे भीमार्जुनो के समान शूरवीर हैं । वे युयुधान विराट तथा महारथ द्रुपद हैं ।।1.4।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ಈ ಸೇನೆಯಲ್ಲಿ ಮಹಾಧನುರ್ಧರರು ಭೀಮಾರ್ಜುನರಿಗೆ ಸಮರಾದವರೂ ಆದ ಶೂರರಿದ್ದಾರೆ. ಯುಯುಧಾನನು, ವಿರಾಟನು ಹಾಗೂ ಮಹಾರಥನಾದ ದ್ರುಪದನು.
దుర్యోధనుడిట్లనె - ఆచార్య, ఈ సేనయందు మహాధనుర్ధరులైన, భీమార్జునలకు సమానులైన శూరులు కలరు. యుయుధానుడు, విరాటుడు, మహారథుడైన ద్రుపదుడు.
Tamil
Duryodhana said - O Acharya, this army contains great archers like Yuyudhana, Virata and the mighty Drupada. comparable in valour to Bhima and Arjuna.
गीताविवृतिः
हरिः ओम् । अत्र सेनायां महेष्वासाः महाधनुष्काः युधि इत्यादिना भीमार्जुनसमाः शूराः सन्तिः । ते क इत्यत आह - युयुधान इत्यादिना । महारथ इति प्रत्येकमन्वेति ।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes