अर्जुनः वदति- हे कृष्ण, अधर्माभिभवात् कुलस्त्रियः प्रणश्यन्ति । हे वार्ष्णेय, स्त्रीषु दुष्टासु वर्णसङ्करः जायते । ।। 1.41 ।।
अर्जुन ने ऐसा कहा - हे कृष्ण, अधर्म व्यापक हो जानेसे कुलीन महिलावोंका विनाश होजायेगा, हे वृष्णिवंशज, जब कुलीन महिलायें नहि होंगी तब वर्णसङ्कर हो जायेगा ।।1.41।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಣ, ಅಧರ್ಮವು ವ್ಯಾಪಕವಾದರೆ ಕುಲಸ್ಥ್ರಿಯರು ನಾಶಹೊಂದುವರು. ವೃಷ್ಣಿನಂದನ, ಅವರು ನಾಶವಾದರೆ ವರ್ಣಸಾಂಕರ್ಯ ಉಂಟಾಗುವುದು.
అర్జునుడిట్లనె - కృష్ణ, అధర్మము వ్యాపించినచో కులస్త్రీలు నశింతురు. హే వృష్ణినందన, స్త్రీలు నశించిన పిదప వర్ణసాంకర్యము కలుగును.
Tamil
Arjuna said - O Krishna, if unrigheousness pervades everywhere the piety of the ladies will be compromised. O varshneya, if that happens, then it leads to Varna Sankarya (Illegitimate mixing of the Varnas).
गीताविवृतिः
हरिः ओम् । वार्ष्णेय वृष्णिकुलोद्भव ।।41।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes