अर्जुनः वदति- हे कृष्ण, संकरः कुलघ्नानां कुलस्य च नरकाय एव भवति । एषां पितरः लुप्तपिण्डोदकक्रियाः सन्तः पतन्ति । ।।1.42।।
अर्जुन ने ऐसा कहा - हे कृष्ण, वर्णसंकर होनेसे कुलके नाशको को तथा कुलवालोंको नरक हि होगा. उनके पितृगण पिण्डोदक लुप्त हो ने से स्वर्ग से गिरजायेंगे ।।1.4।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಕೃಷ್ಮ, ವರ್ಣಸಾಂಕರ್ಯದಿಂದ ಕುಲವನ್ನು ನಾಶಮಾಡಿದವರಿಗೆ ಮತ್ತು ಆ ಕುಲದವರಿಗೆ ನರಕವೇ ಆಗುತ್ತದೆ. ಅವರ ಪಿತೃಗಳು ಪಿಂಡೋದಕಗಲಿಲ್ಲದೆ ನೀಚಲೋಕಗಳಿಗೆ ಬೀಳುವರು.
అర్జునుడిట్రనె - కృష్ణ, వర్ణసాంకర్యముచే కులనాశకులైనవారు మఱియు కులమువారు వీరిరువురు నరకమునకు చేరెదరు. వారి పితృవులు పిండోదకములు లేక నీచలోకములను పొందెదరు.
Tamil
Arjun said - O Krishna, Those who have destroyed the Kula and those who belong to it both fall to the lowly hells. Their fore-fathers fall bereft of the Pindodaka (offereings of rice and water).
गीताविवृतिः
हरिः ओम् । कुलस्य चेति पुत्रपौत्रादिसन्तानस्य चेत्यर्थः । एषां कुलघ्नानां पितरः लुप्तपिण्डाः लुप्तोदकक्रियाश्च सन्तः नरके पतन्ति ।।42।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes