अर्जुनः वदति- हे कृष्ण वर्णसंकरकारकैः एतैः दोषैः कुलघ्नानां जातिधर्माः शाश्वताः कुलधर्माश्च उत्साद्यन्ते । ।।1.43।
दुर्योधन ने ऐसा कहा - हे आचार्य, आप के धीमन्त शिष्य धृष्टद्मुम्नद्वारा रचेहुये इस विशाल सेना को देखिये ।।1.43।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ನಿಮ್ಮ ಧೀಮಂತ ಶಿಷ್ಟನಾದ ಧೃಷ್ಟದ್ಯುಮ್ನನಿಂದ ರಚಿತವಾದ ಈ ವಿಶಾಲ ಸೈನ್ಯವನ್ನು ನೋಡಿರಿ.
దుర్యోధనుడిట్లనె - ఆచార్య, మీ ధీమంత శిష్యుడైన ధృష్టద్యుమ్నునిచే రచింపబడిన విశాలమైన పాండవసేనని చూడుము.
Tamil
Duryodhana said - O Acharya, witness this vast army of the Pandavas, strategically aligned by your wise disciple Dhristadyumna.
गीताविवृतिः
हरिः ओम् । उक्तदेषमुपसंहरति – दोषैरिति द्वाभ्यां । जातिधर्माः क्षत्रियत्वादिजातिप्रयुक्ताः धर्मा कुलधर्माश्च शाश्वताः परम्पराप्राप्ताः ।।43।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes