अर्जुनः वदति - हे जनार्दन, उत्सन्नकुलधर्माणां मनुष्याणां नरके नियतं वासः भवति इति अनुशुश्रुम ।।1.44।।
अर्जुन ने ऐसा कहा - हे जनार्दन, कुल और् जाति धर्मसे भ्रष्ट हुये मुनुष्य नरकलोक मे शाश्वत वास करेंगे ऐसा हमने वृद्धों से सुना है ।।1.44।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ, ಕುಲಧರ್ಮಗಳಿಂದ ಭ್ರಷ್ಟರಾದ ಮನುಷ್ಯರು ನರಕದಲ್ಲಿ ಶಾಶ್ವತವಾಗಿ ವಾಸವಾಗಿರುವರು ಎಂದು ನಾವು ವೃದ್ಧರಿಂದ ತಿಳಿದಿದ್ದೇವೆ.
అర్జునుడిట్లనె - జనార్దన, కులజాతిధర్మములనుండి భ్రష్టులైన మనుషులు నరకములో చిరకాలము వాసముచేయుదురని వృద్ధులచే మనము వింటిమి.
Tamil
Arjuna said - O Janardana, those who are bereft of family and caste duties, will fall to permanent hell, thus we have heard from the elders.
गीताविवृतिः
हरिः ओम् । उत्सन्नकुलधर्माणां उत्सन्नजातिधर्माणां चेत्यपि ज्ञेयम् । अनुशुश्रुम -
प्रायश्चित्तमकुर्वाणा पापेषु निरता नराः अपश्चात्तापिनः कष्टान् निरयान यान्ति दारुणान्
इत्यादि वदद्भिर्वृद्धैः श्रुतवन्तः स्मः ।।44।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes