दुर्योधनः वदति- हे आचार्य, तव शिष्येण धीमता धृष्टद्युम्नेन व्यूढां पाण्डुपुत्राणां महतीं चमूं पश्य इति। ।।1.4।।
दुर्योधन ने ऐसा कहा - हे आचार्य, आप के धीमन्त शिष्य धृष्टद्मुम्नद्वारा रचेहुये इस विशाल सेना को देखिये ।।1.4।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಆಚಾರ್ಯರೇ, ನಿಮ್ಮ ಧೀಮಂತ ಶಿಷ್ಟನಾದ ಧೃಷ್ಟದ್ಯುಮ್ನನಿಂದ ರಚಿತವಾದ ಈ ವಿಶಾಲ ಸೈನ್ಯವನ್ನು ನೋಡಿರಿ.
దుర్యోధనుడిట్లనె - ఆచార్య, మీ ధీమంత శిష్యుడైన ధృష్టద్యుమ్నునిచే రచింపబడిన విశాలమైన పాండవసేనని చూడుము.
Tamil
Duryodhana said - O Acharya, witness this vast army of the Pandavas, strategically aligned by your wise disciple Dhristadyumna.
गीताविवृतिः
हरिः ओम् । ततः किं जातमिति धृतराष्ट्रहार्दं परिहरति सञ्जय एवमिति । सङ्ख्ये रणे रथोपस्थे रथमध्ये उपाविशत् । कथं? शोकेन कम्पितचित्तः सन् सशरं चापं विसृज्येति ।।47।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes