दुर्योधनः वदति- हे द्विजोत्तम, अस्माकं तु ये विशिष्टाः तान् निबोध । ते संज्ञार्थं मम सैन्यस्य ये नायकाः तान् ब्रवीमि ।।1.7।।
दुर्योधन ने ऐसा कहा - हे द्विजोत्तम, हमारे सेना के मुख्य वीरोंके नाम जानिये । आपके जानकारी के लिये हमारे नायकों के नाम कहता हूं ।।1.4।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ಎಲೈ ದ್ವಿಜೋತ್ತಮರೇ, ನಮ್ಮ ಸೇನಯೆಲ್ಲಿರುವ ವಿಶಿಷ್ಟ ಯೋಧರಬಗ್ಗೆ ತಿಳಿಯಿರಿ. ತಮ್ಮ ತಿಳುವಳಿಕೆಗಾಹಿ ನಮ್ಮ ಸೈನ್ಯದ ಮುಖಂಡರ ಹೆಸರುಗಳನ್ನು ಹೇಳುತ್ತೆನೆ.
దుర్యోధనుడిట్లనె - హే బ్రాహ్మణోత్తముడా, మన సైన్యమలోనున్న విశిష్టుల తెలియుము. నీ అవగాహనమునకై మన సేనయందున్న నాయకులను తెలిపెదను.
Tamil
Duryodhana said - O best among the Dvijas, kindly be introduced to the best on our side. I would spell out those commanders leading our army for the sake of your knowledge.
गीताविवृतिः
हरिः ओम् । अस्माक् त्विति पाण्डवव्यावर्तकस्तुशब्दः । अस्माकं सम्बन्धिनो विशिष्टाः बलिष्ठाः मम सैन्यस्य नायकाः नेतारो यो तान्निबोध बुद्धिस्थान् जानीहि । ते तव सम्यज्ज्ञानार्थं तान्ब्रवीमि । द्विजोत्तम इत्याचार्यसम्बोधनम् ।।7।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes