दुर्योधनः वदति- हे आचार्य, भवान् भीष्मः कर्णः समितिञ्जयः (युद्धेजयशीलः) कृपः अश्वत्थामा विकर्णः तथैव सोमदत्तस्य पुत्रः भूरिश्रवाः । ।।१.८।।
दुर्योधन ने ऐसा कहा - हे आचार्य, आप, भीष्मपितामह, कर्ण, कृपाचार्य जो युद्ध मे जयशील हैं, अश्वत्थामा, विकर्ण, तथा भूरिश्रव हैं ।।१.८।।
ದುರ್ಯೋಧನನು ಹೇಳಿದನು - ತಾವು, ಭೀಷ್ಮಪಿತಾಮಹರು, ಕರ್ಣನು, ಯುದ್ಧದಲ್ಲಿ ಜಯಶೀಲನಾದ ಕೃಪನು, ಅಶ್ವತ್ಥಾಮನು, ವಿಕರ್ಣನು ಹಾಗೂ ಭೂರಿಶ್ರವಸ್ಸು.
దుర్యోధనుడిట్లనె - ఆచార్య, మీరు, భీష్మపితామహుడు, కర్ణుడు, యుద్ధమునందు జయశీలుడైన కృపుడు, , అశ్వత్థామ, వికర్ణుడు మఱియు భూరిశ్రవస్సు.
Tamil
Duryodhana said - O Acharya, yourself, Bhisma, Karna, the ever victorious Krupacharya, Ashvatthama, Vikarna and Bhurishrava are on our side.
गीताविवृतिः
हरिः ओम् । तानाह द्वाभ्यां भवानित्यादिना । समितञ्जयः युद्धे जयशीलः । सौमदत्तिः सोमदत्तसुतो भूरिश्रवाः ।।8।।
प्रमेयदीपिका
--
गीताभाष्यम्
--
गीतातात्पर्यम्
--
Notes